कृदन्तरूपाणि - नि + पठ् + णिच्+सन् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपिपाठयिषणम्
अनीयर्
निपिपाठयिषणीयः - निपिपाठयिषणीया
ण्वुल्
निपिपाठयिषकः - निपिपाठयिषिका
तुमुँन्
निपिपाठयिषितुम्
तव्य
निपिपाठयिषितव्यः - निपिपाठयिषितव्या
तृच्
निपिपाठयिषिता - निपिपाठयिषित्री
ल्यप्
निपिपाठयिष्य
क्तवतुँ
निपिपाठयिषितवान् - निपिपाठयिषितवती
क्त
निपिपाठयिषितः - निपिपाठयिषिता
शतृँ
निपिपाठयिषन् - निपिपाठयिषन्ती
शानच्
निपिपाठयिषमाणः - निपिपाठयिषमाणा
यत्
निपिपाठयिष्यः - निपिपाठयिष्या
अच्
निपिपाठयिषः - निपिपाठयिषा
घञ्
निपिपाठयिषः
निपिपाठयिषा


सनादि प्रत्ययाः

उपसर्गाः