कृदन्तरूपाणि - पठ् + णिच् - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पाठनम्
अनीयर्
पाठनीयः - पाठनीया
ण्वुल्
पाठकः - पाठिका
तुमुँन्
पाठयितुम्
तव्य
पाठयितव्यः - पाठयितव्या
तृच्
पाठयिता - पाठयित्री
क्त्वा
पाठयित्वा
क्तवतुँ
पाठितवान् - पाठितवती
क्त
पाठितः - पाठिता
शतृँ
पाठयन् - पाठयन्ती
शानच्
पाठयमानः - पाठयमाना
यत्
पाठ्यः - पाठ्या
अच्
पाठः - पाठा
युच्
पाठना


सनादि प्रत्ययाः

उपसर्गाः