कृदन्तरूपाणि - नि + कृड् + यङ्लुक् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचरीकर्डनम् / निचरिकर्डनम् / निचर्कर्डनम्
अनीयर्
निचरीकर्डनीयः / निचरिकर्डनीयः / निचर्कर्डनीयः - निचरीकर्डनीया / निचरिकर्डनीया / निचर्कर्डनीया
ण्वुल्
निचरीकर्डकः / निचरिकर्डकः / निचर्कर्डकः - निचरीकर्डिका / निचरिकर्डिका / निचर्कर्डिका
तुमुँन्
निचरीकर्डितुम् / निचरिकर्डितुम् / निचर्कर्डितुम्
तव्य
निचरीकर्डितव्यः / निचरिकर्डितव्यः / निचर्कर्डितव्यः - निचरीकर्डितव्या / निचरिकर्डितव्या / निचर्कर्डितव्या
तृच्
निचरीकर्डिता / निचरिकर्डिता / निचर्कर्डिता - निचरीकर्डित्री / निचरिकर्डित्री / निचर्कर्डित्री
ल्यप्
निचरीकृड्य / निचरिकृड्य / निचर्कृड्य
क्तवतुँ
निचरीकृडितवान् / निचरिकृडितवान् / निचर्कृडितवान् - निचरीकृडितवती / निचरिकृडितवती / निचर्कृडितवती
क्त
निचरीकृडितः / निचरिकृडितः / निचर्कृडितः - निचरीकृडिता / निचरिकृडिता / निचर्कृडिता
शतृँ
निचरीकृडन् / निचरिकृडन् / निचर्कृडन् - निचरीकृडती / निचरिकृडती / निचर्कृडती
क्यप्
निचरीकृड्यः / निचरिकृड्यः / निचर्कृड्यः - निचरीकृड्या / निचरिकृड्या / निचर्कृड्या
घञ्
निचरीकर्डः / निचरिकर्डः / निचर्कर्डः
निचरीकृडः / निचरिकृडः / निचर्कृडः - निचरीकृडा / निचरिकृडा / निचर्कृडा
निचरीकर्डा / निचरिकर्डा / निचर्कर्डा


सनादि प्रत्ययाः

उपसर्गाः