कृदन्तरूपाणि - कृड् + यङ्लुक् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकर्डनम् / चरिकर्डनम् / चर्कर्डनम्
अनीयर्
चरीकर्डनीयः / चरिकर्डनीयः / चर्कर्डनीयः - चरीकर्डनीया / चरिकर्डनीया / चर्कर्डनीया
ण्वुल्
चरीकर्डकः / चरिकर्डकः / चर्कर्डकः - चरीकर्डिका / चरिकर्डिका / चर्कर्डिका
तुमुँन्
चरीकर्डितुम् / चरिकर्डितुम् / चर्कर्डितुम्
तव्य
चरीकर्डितव्यः / चरिकर्डितव्यः / चर्कर्डितव्यः - चरीकर्डितव्या / चरिकर्डितव्या / चर्कर्डितव्या
तृच्
चरीकर्डिता / चरिकर्डिता / चर्कर्डिता - चरीकर्डित्री / चरिकर्डित्री / चर्कर्डित्री
क्त्वा
चरीकर्डित्वा / चरिकर्डित्वा / चर्कर्डित्वा
क्तवतुँ
चरीकृडितवान् / चरिकृडितवान् / चर्कृडितवान् - चरीकृडितवती / चरिकृडितवती / चर्कृडितवती
क्त
चरीकृडितः / चरिकृडितः / चर्कृडितः - चरीकृडिता / चरिकृडिता / चर्कृडिता
शतृँ
चरीकृडन् / चरिकृडन् / चर्कृडन् - चरीकृडती / चरिकृडती / चर्कृडती
क्यप्
चरीकृड्यः / चरिकृड्यः / चर्कृड्यः - चरीकृड्या / चरिकृड्या / चर्कृड्या
घञ्
चरीकर्डः / चरिकर्डः / चर्कर्डः
चरीकृडः / चरिकृडः / चर्कृडः - चरीकृडा / चरिकृडा / चर्कृडा
चरीकर्डा / चरिकर्डा / चर्कर्डा


सनादि प्रत्ययाः

उपसर्गाः