कृदन्तरूपाणि - नि + कृड् + णिच् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकर्डनम्
अनीयर्
निकर्डनीयः - निकर्डनीया
ण्वुल्
निकर्डकः - निकर्डिका
तुमुँन्
निकर्डयितुम्
तव्य
निकर्डयितव्यः - निकर्डयितव्या
तृच्
निकर्डयिता - निकर्डयित्री
ल्यप्
निकर्ड्य
क्तवतुँ
निकर्डितवान् - निकर्डितवती
क्त
निकर्डितः - निकर्डिता
शतृँ
निकर्डयन् - निकर्डयन्ती
शानच्
निकर्डयमानः - निकर्डयमाना
यत्
निकर्ड्यः - निकर्ड्या
अच्
निकर्डः - निकर्डा
युच्
निकर्डना


सनादि प्रत्ययाः

उपसर्गाः