कृदन्तरूपाणि - कृड् + णिच् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्डनम्
अनीयर्
कर्डनीयः - कर्डनीया
ण्वुल्
कर्डकः - कर्डिका
तुमुँन्
कर्डयितुम्
तव्य
कर्डयितव्यः - कर्डयितव्या
तृच्
कर्डयिता - कर्डयित्री
क्त्वा
कर्डयित्वा
क्तवतुँ
कर्डितवान् - कर्डितवती
क्त
कर्डितः - कर्डिता
शतृँ
कर्डयन् - कर्डयन्ती
शानच्
कर्डयमानः - कर्डयमाना
यत्
कर्ड्यः - कर्ड्या
अच्
कर्डः - कर्डा
युच्
कर्डना


सनादि प्रत्ययाः

उपसर्गाः