कृदन्तरूपाणि - कृड् + यङ् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरीकृडनम्
अनीयर्
चरीकृडनीयः - चरीकृडनीया
ण्वुल्
चरीकृडकः - चरीकृडिका
तुमुँन्
चरीकृडितुम्
तव्य
चरीकृडितव्यः - चरीकृडितव्या
तृच्
चरीकृडिता - चरीकृडित्री
क्त्वा
चरीकृडित्वा
क्तवतुँ
चरीकृडितवान् - चरीकृडितवती
क्त
चरीकृडितः - चरीकृडिता
शानच्
चरीकृड्यमानः - चरीकृड्यमाना
यत्
चरीकृड्यः - चरीकृड्या
घञ्
चरीकृडः
चरीकृडा


सनादि प्रत्ययाः

उपसर्गाः