कृदन्तरूपाणि - कृड् + सन् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकृडिषणम्
अनीयर्
चिकृडिषणीयः - चिकृडिषणीया
ण्वुल्
चिकृडिषकः - चिकृडिषिका
तुमुँन्
चिकृडिषितुम्
तव्य
चिकृडिषितव्यः - चिकृडिषितव्या
तृच्
चिकृडिषिता - चिकृडिषित्री
क्त्वा
चिकृडिषित्वा
क्तवतुँ
चिकृडिषितवान् - चिकृडिषितवती
क्त
चिकृडिषितः - चिकृडिषिता
शतृँ
चिकृडिषन् - चिकृडिषन्ती
यत्
चिकृडिष्यः - चिकृडिष्या
अच्
चिकृडिषः - चिकृडिषा
घञ्
चिकृडिषः
चिकृडिषा


सनादि प्रत्ययाः

उपसर्गाः