कृदन्तरूपाणि - नि + कृड् + सन् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिकृडिषणम्
अनीयर्
निचिकृडिषणीयः - निचिकृडिषणीया
ण्वुल्
निचिकृडिषकः - निचिकृडिषिका
तुमुँन्
निचिकृडिषितुम्
तव्य
निचिकृडिषितव्यः - निचिकृडिषितव्या
तृच्
निचिकृडिषिता - निचिकृडिषित्री
ल्यप्
निचिकृडिष्य
क्तवतुँ
निचिकृडिषितवान् - निचिकृडिषितवती
क्त
निचिकृडिषितः - निचिकृडिषिता
शतृँ
निचिकृडिषन् - निचिकृडिषन्ती
यत्
निचिकृडिष्यः - निचिकृडिष्या
अच्
निचिकृडिषः - निचिकृडिषा
घञ्
निचिकृडिषः
निचिकृडिषा


सनादि प्रत्ययाः

उपसर्गाः