कृदन्तरूपाणि - नि + कृड् + णिच्+सन् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिकर्डयिषणम्
अनीयर्
निचिकर्डयिषणीयः - निचिकर्डयिषणीया
ण्वुल्
निचिकर्डयिषकः - निचिकर्डयिषिका
तुमुँन्
निचिकर्डयिषितुम्
तव्य
निचिकर्डयिषितव्यः - निचिकर्डयिषितव्या
तृच्
निचिकर्डयिषिता - निचिकर्डयिषित्री
ल्यप्
निचिकर्डयिष्य
क्तवतुँ
निचिकर्डयिषितवान् - निचिकर्डयिषितवती
क्त
निचिकर्डयिषितः - निचिकर्डयिषिता
शतृँ
निचिकर्डयिषन् - निचिकर्डयिषन्ती
शानच्
निचिकर्डयिषमाणः - निचिकर्डयिषमाणा
यत्
निचिकर्डयिष्यः - निचिकर्डयिष्या
अच्
निचिकर्डयिषः - निचिकर्डयिषा
घञ्
निचिकर्डयिषः
निचिकर्डयिषा


सनादि प्रत्ययाः

उपसर्गाः