कृदन्तरूपाणि - निर् + कृड् + णिच्+सन् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिकर्डयिषणम्
अनीयर्
निश्चिकर्डयिषणीयः - निश्चिकर्डयिषणीया
ण्वुल्
निश्चिकर्डयिषकः - निश्चिकर्डयिषिका
तुमुँन्
निश्चिकर्डयिषितुम्
तव्य
निश्चिकर्डयिषितव्यः - निश्चिकर्डयिषितव्या
तृच्
निश्चिकर्डयिषिता - निश्चिकर्डयिषित्री
ल्यप्
निश्चिकर्डयिष्य
क्तवतुँ
निश्चिकर्डयिषितवान् - निश्चिकर्डयिषितवती
क्त
निश्चिकर्डयिषितः - निश्चिकर्डयिषिता
शतृँ
निश्चिकर्डयिषन् - निश्चिकर्डयिषन्ती
शानच्
निश्चिकर्डयिषमाणः - निश्चिकर्डयिषमाणा
यत्
निश्चिकर्डयिष्यः - निश्चिकर्डयिष्या
अच्
निश्चिकर्डयिषः - निश्चिकर्डयिषा
घञ्
निश्चिकर्डयिषः
निश्चिकर्डयिषा


सनादि प्रत्ययाः

उपसर्गाः