कृदन्तरूपाणि - निर् + कृड् + यङ्लुक् - कृडँ घनत्वे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चरीकर्डनम् / निश्चरिकर्डनम् / निश्चर्कर्डनम्
अनीयर्
निश्चरीकर्डनीयः / निश्चरिकर्डनीयः / निश्चर्कर्डनीयः - निश्चरीकर्डनीया / निश्चरिकर्डनीया / निश्चर्कर्डनीया
ण्वुल्
निश्चरीकर्डकः / निश्चरिकर्डकः / निश्चर्कर्डकः - निश्चरीकर्डिका / निश्चरिकर्डिका / निश्चर्कर्डिका
तुमुँन्
निश्चरीकर्डितुम् / निश्चरिकर्डितुम् / निश्चर्कर्डितुम्
तव्य
निश्चरीकर्डितव्यः / निश्चरिकर्डितव्यः / निश्चर्कर्डितव्यः - निश्चरीकर्डितव्या / निश्चरिकर्डितव्या / निश्चर्कर्डितव्या
तृच्
निश्चरीकर्डिता / निश्चरिकर्डिता / निश्चर्कर्डिता - निश्चरीकर्डित्री / निश्चरिकर्डित्री / निश्चर्कर्डित्री
ल्यप्
निश्चरीकृड्य / निश्चरिकृड्य / निश्चर्कृड्य
क्तवतुँ
निश्चरीकृडितवान् / निश्चरिकृडितवान् / निश्चर्कृडितवान् - निश्चरीकृडितवती / निश्चरिकृडितवती / निश्चर्कृडितवती
क्त
निश्चरीकृडितः / निश्चरिकृडितः / निश्चर्कृडितः - निश्चरीकृडिता / निश्चरिकृडिता / निश्चर्कृडिता
शतृँ
निश्चरीकृडन् / निश्चरिकृडन् / निश्चर्कृडन् - निश्चरीकृडती / निश्चरिकृडती / निश्चर्कृडती
क्यप्
निश्चरीकृड्यः / निश्चरिकृड्यः / निश्चर्कृड्यः - निश्चरीकृड्या / निश्चरिकृड्या / निश्चर्कृड्या
घञ्
निश्चरीकर्डः / निश्चरिकर्डः / निश्चर्कर्डः
निश्चरीकृडः / निश्चरिकृडः / निश्चर्कृडः - निश्चरीकृडा / निश्चरिकृडा / निश्चर्कृडा
निश्चरीकर्डा / निश्चरिकर्डा / निश्चर्कर्डा


सनादि प्रत्ययाः

उपसर्गाः