कृदन्तरूपाणि - दुर् + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरिङ्खणम्
अनीयर्
दूरिङ्खणीयः - दूरिङ्खणीया
ण्वुल्
दूरिङ्खकः - दूरिङ्खिका
तुमुँन्
दूरिङ्खितुम्
तव्य
दूरिङ्खितव्यः - दूरिङ्खितव्या
तृच्
दूरिङ्खिता - दूरिङ्खित्री
ल्यप्
दूरिङ्ख्य
क्तवतुँ
दूरिङ्खितवान् - दूरिङ्खितवती
क्त
दूरिङ्खितः - दूरिङ्खिता
शतृँ
दूरिङ्खन् - दूरिङ्खन्ती
ण्यत्
दूरिङ्ख्यः - दूरिङ्ख्या
घञ्
दूरिङ्खः
दूरिङ्खः - दूरिङ्खा
दूरिङ्खा


सनादि प्रत्ययाः

उपसर्गाः