कृदन्तरूपाणि - दुर् + रिङ्ख् + क्तवतुँ - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दूरिङ्खितवत् (पुं)
दूरिङ्खितवान्
दूरिङ्खितवती (स्त्री)
दूरिङ्खितवती
दूरिङ्खितवत् (नपुं)
दूरिङ्खितवत् / दूरिङ्खितवद्