कृदन्तरूपाणि - अभि + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरिङ्खणम्
अनीयर्
अभिरिङ्खणीयः - अभिरिङ्खणीया
ण्वुल्
अभिरिङ्खकः - अभिरिङ्खिका
तुमुँन्
अभिरिङ्खितुम्
तव्य
अभिरिङ्खितव्यः - अभिरिङ्खितव्या
तृच्
अभिरिङ्खिता - अभिरिङ्खित्री
ल्यप्
अभिरिङ्ख्य
क्तवतुँ
अभिरिङ्खितवान् - अभिरिङ्खितवती
क्त
अभिरिङ्खितः - अभिरिङ्खिता
शतृँ
अभिरिङ्खन् - अभिरिङ्खन्ती
ण्यत्
अभिरिङ्ख्यः - अभिरिङ्ख्या
घञ्
अभिरिङ्खः
अभिरिङ्खः - अभिरिङ्खा
अभिरिङ्खा


सनादि प्रत्ययाः

उपसर्गाः