कृदन्तरूपाणि - वि + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरिङ्खणम्
अनीयर्
विरिङ्खणीयः - विरिङ्खणीया
ण्वुल्
विरिङ्खकः - विरिङ्खिका
तुमुँन्
विरिङ्खितुम्
तव्य
विरिङ्खितव्यः - विरिङ्खितव्या
तृच्
विरिङ्खिता - विरिङ्खित्री
ल्यप्
विरिङ्ख्य
क्तवतुँ
विरिङ्खितवान् - विरिङ्खितवती
क्त
विरिङ्खितः - विरिङ्खिता
शतृँ
विरिङ्खन् - विरिङ्खन्ती
ण्यत्
विरिङ्ख्यः - विरिङ्ख्या
घञ्
विरिङ्खः
विरिङ्खः - विरिङ्खा
विरिङ्खा


सनादि प्रत्ययाः

उपसर्गाः