कृदन्तरूपाणि - परि + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरिङ्खणम्
अनीयर्
परिरिङ्खणीयः - परिरिङ्खणीया
ण्वुल्
परिरिङ्खकः - परिरिङ्खिका
तुमुँन्
परिरिङ्खितुम्
तव्य
परिरिङ्खितव्यः - परिरिङ्खितव्या
तृच्
परिरिङ्खिता - परिरिङ्खित्री
ल्यप्
परिरिङ्ख्य
क्तवतुँ
परिरिङ्खितवान् - परिरिङ्खितवती
क्त
परिरिङ्खितः - परिरिङ्खिता
शतृँ
परिरिङ्खन् - परिरिङ्खन्ती
ण्यत्
परिरिङ्ख्यः - परिरिङ्ख्या
घञ्
परिरिङ्खः
परिरिङ्खः - परिरिङ्खा
परिरिङ्खा


सनादि प्रत्ययाः

उपसर्गाः