कृदन्तरूपाणि - निर् + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरिङ्खणम्
अनीयर्
नीरिङ्खणीयः - नीरिङ्खणीया
ण्वुल्
नीरिङ्खकः - नीरिङ्खिका
तुमुँन्
नीरिङ्खितुम्
तव्य
नीरिङ्खितव्यः - नीरिङ्खितव्या
तृच्
नीरिङ्खिता - नीरिङ्खित्री
ल्यप्
नीरिङ्ख्य
क्तवतुँ
नीरिङ्खितवान् - नीरिङ्खितवती
क्त
नीरिङ्खितः - नीरिङ्खिता
शतृँ
नीरिङ्खन् - नीरिङ्खन्ती
ण्यत्
नीरिङ्ख्यः - नीरिङ्ख्या
घञ्
नीरिङ्खः
नीरिङ्खः - नीरिङ्खा
नीरिङ्खा


सनादि प्रत्ययाः

उपसर्गाः