कृदन्तरूपाणि - अभि + नर्द् + यङ् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनानर्द्येषणम्
अनीयर्
अभिनानर्द्येषणीयः - अभिनानर्द्येषणीया
ण्वुल्
अभिनानर्द्येषकः - अभिनानर्द्येषिका
तुमुँन्
अभिनानर्द्येषितुम्
तव्य
अभिनानर्द्येषितव्यः - अभिनानर्द्येषितव्या
तृच्
अभिनानर्द्येषिता - अभिनानर्द्येषित्री
ल्यप्
अभिनानर्द्येष्य
क्तवतुँ
अभिनानर्द्येषितवान् - अभिनानर्द्येषितवती
क्त
अभिनानर्द्येषितः - अभिनानर्द्येषिता
शानच्
अभिनानर्द्येषमाणः - अभिनानर्द्येषमाणा
यत्
अभिनानर्द्येष्यः - अभिनानर्द्येष्या
अच्
अभिनानर्द्येषः - अभिनानर्द्येषा
घञ्
अभिनानर्द्येषः
अभिनानर्द्येषा


सनादि प्रत्ययाः

उपसर्गाः