कृदन्तरूपाणि - अति + नर्द् + यङ् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनानर्द्येषणम्
अनीयर्
अतिनानर्द्येषणीयः - अतिनानर्द्येषणीया
ण्वुल्
अतिनानर्द्येषकः - अतिनानर्द्येषिका
तुमुँन्
अतिनानर्द्येषितुम्
तव्य
अतिनानर्द्येषितव्यः - अतिनानर्द्येषितव्या
तृच्
अतिनानर्द्येषिता - अतिनानर्द्येषित्री
ल्यप्
अतिनानर्द्येष्य
क्तवतुँ
अतिनानर्द्येषितवान् - अतिनानर्द्येषितवती
क्त
अतिनानर्द्येषितः - अतिनानर्द्येषिता
शानच्
अतिनानर्द्येषमाणः - अतिनानर्द्येषमाणा
यत्
अतिनानर्द्येष्यः - अतिनानर्द्येष्या
अच्
अतिनानर्द्येषः - अतिनानर्द्येषा
घञ्
अतिनानर्द्येषः
अतिनानर्द्येषा


सनादि प्रत्ययाः

उपसर्गाः