कृदन्तरूपाणि - अव + नर्द् + यङ् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवनानर्द्येषणम्
अनीयर्
अवनानर्द्येषणीयः - अवनानर्द्येषणीया
ण्वुल्
अवनानर्द्येषकः - अवनानर्द्येषिका
तुमुँन्
अवनानर्द्येषितुम्
तव्य
अवनानर्द्येषितव्यः - अवनानर्द्येषितव्या
तृच्
अवनानर्द्येषिता - अवनानर्द्येषित्री
ल्यप्
अवनानर्द्येष्य
क्तवतुँ
अवनानर्द्येषितवान् - अवनानर्द्येषितवती
क्त
अवनानर्द्येषितः - अवनानर्द्येषिता
शानच्
अवनानर्द्येषमाणः - अवनानर्द्येषमाणा
यत्
अवनानर्द्येष्यः - अवनानर्द्येष्या
अच्
अवनानर्द्येषः - अवनानर्द्येषा
घञ्
अवनानर्द्येषः
अवनानर्द्येषा


सनादि प्रत्ययाः

उपसर्गाः