कृदन्तरूपाणि - अभि + कॄ + णिच्+सन् - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिकारयिषणम्
अनीयर्
अभिचिकारयिषणीयः - अभिचिकारयिषणीया
ण्वुल्
अभिचिकारयिषकः - अभिचिकारयिषिका
तुमुँन्
अभिचिकारयिषितुम्
तव्य
अभिचिकारयिषितव्यः - अभिचिकारयिषितव्या
तृच्
अभिचिकारयिषिता - अभिचिकारयिषित्री
ल्यप्
अभिचिकारयिष्य
क्तवतुँ
अभिचिकारयिषितवान् - अभिचिकारयिषितवती
क्त
अभिचिकारयिषितः - अभिचिकारयिषिता
शतृँ
अभिचिकारयिषन् - अभिचिकारयिषन्ती
शानच्
अभिचिकारयिषमाणः - अभिचिकारयिषमाणा
यत्
अभिचिकारयिष्यः - अभिचिकारयिष्या
अच्
अभिचिकारयिषः - अभिचिकारयिषा
घञ्
अभिचिकारयिषः
अभिचिकारयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः