कृदन्तरूपाणि - कॄ + णिच्+सन् - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकारयिषणम्
अनीयर्
चिकारयिषणीयः - चिकारयिषणीया
ण्वुल्
चिकारयिषकः - चिकारयिषिका
तुमुँन्
चिकारयिषितुम्
तव्य
चिकारयिषितव्यः - चिकारयिषितव्या
तृच्
चिकारयिषिता - चिकारयिषित्री
क्त्वा
चिकारयिषित्वा
क्तवतुँ
चिकारयिषितवान् - चिकारयिषितवती
क्त
चिकारयिषितः - चिकारयिषिता
शतृँ
चिकारयिषन् - चिकारयिषन्ती
शानच्
चिकारयिषमाणः - चिकारयिषमाणा
यत्
चिकारयिष्यः - चिकारयिष्या
अच्
चिकारयिषः - चिकारयिषा
घञ्
चिकारयिषः
चिकारयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः