कृदन्तरूपाणि - प्र + कॄ + णिच्+सन् - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचिकारयिषणम्
अनीयर्
प्रचिकारयिषणीयः - प्रचिकारयिषणीया
ण्वुल्
प्रचिकारयिषकः - प्रचिकारयिषिका
तुमुँन्
प्रचिकारयिषितुम्
तव्य
प्रचिकारयिषितव्यः - प्रचिकारयिषितव्या
तृच्
प्रचिकारयिषिता - प्रचिकारयिषित्री
ल्यप्
प्रचिकारयिष्य
क्तवतुँ
प्रचिकारयिषितवान् - प्रचिकारयिषितवती
क्त
प्रचिकारयिषितः - प्रचिकारयिषिता
शतृँ
प्रचिकारयिषन् - प्रचिकारयिषन्ती
शानच्
प्रचिकारयिषमाणः - प्रचिकारयिषमाणा
यत्
प्रचिकारयिष्यः - प्रचिकारयिष्या
अच्
प्रचिकारयिषः - प्रचिकारयिषा
घञ्
प्रचिकारयिषः
प्रचिकारयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः