कृदन्तरूपाणि - प्र + कॄ + यङ्लुक् - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाकरणम्
अनीयर्
प्रचाकरणीयः - प्रचाकरणीया
ण्वुल्
प्रचाकारकः - प्रचाकारिका
तुमुँन्
प्रचाकरीतुम् / प्रचाकरितुम्
तव्य
प्रचाकरीतव्यः / प्रचाकरितव्यः - प्रचाकरीतव्या / प्रचाकरितव्या
तृच्
प्रचाकरीता / प्रचाकरिता - प्रचाकरीत्री / प्रचाकरित्री
ल्यप्
प्रचाकीर्य
क्तवतुँ
प्रचाकिरीतवान् / प्रचाकिरितवान् - प्रचाकिरीतवती / प्रचाकिरितवती
क्त
प्रचाकिरीतः / प्रचाकिरितः - प्रचाकिरीता / प्रचाकिरिता
शतृँ
प्रचाकिरन् - प्रचाकिरती
ण्यत्
प्रचाकार्यः - प्रचाकार्या
अच्
प्रचाकिरः - प्रचाकिरा
अप्
प्रचाकरः
प्रचाकरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः