कृदन्तरूपाणि - प्र + कॄ + यङ् - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचेकीरणम्
अनीयर्
प्रचेकीरणीयः - प्रचेकीरणीया
ण्वुल्
प्रचेकीरकः - प्रचेकीरिका
तुमुँन्
प्रचेकीरितुम्
तव्य
प्रचेकीरितव्यः - प्रचेकीरितव्या
तृच्
प्रचेकीरिता - प्रचेकीरित्री
ल्यप्
प्रचेकीर्य
क्तवतुँ
प्रचेकीरितवान् - प्रचेकीरितवती
क्त
प्रचेकीरितः - प्रचेकीरिता
शानच्
प्रचेकीर्यमाणः - प्रचेकीर्यमाणा
यत्
प्रचेकीर्यः - प्रचेकीर्या
घञ्
प्रचेकीरः
प्रचेकीरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः