कृदन्तरूपाणि - अभि + कॄ + यङ् - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचेकीरणम्
अनीयर्
अभिचेकीरणीयः - अभिचेकीरणीया
ण्वुल्
अभिचेकीरकः - अभिचेकीरिका
तुमुँन्
अभिचेकीरितुम्
तव्य
अभिचेकीरितव्यः - अभिचेकीरितव्या
तृच्
अभिचेकीरिता - अभिचेकीरित्री
ल्यप्
अभिचेकीर्य
क्तवतुँ
अभिचेकीरितवान् - अभिचेकीरितवती
क्त
अभिचेकीरितः - अभिचेकीरिता
शानच्
अभिचेकीर्यमाणः - अभिचेकीर्यमाणा
यत्
अभिचेकीर्यः - अभिचेकीर्या
घञ्
अभिचेकीरः
अभिचेकीरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः