कृदन्तरूपाणि - अभि + कॄ + णिच् - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकारणम्
अनीयर्
अभिकारणीयः - अभिकारणीया
ण्वुल्
अभिकारकः - अभिकारिका
तुमुँन्
अभिकारयितुम्
तव्य
अभिकारयितव्यः - अभिकारयितव्या
तृच्
अभिकारयिता - अभिकारयित्री
ल्यप्
अभिकार्य
क्तवतुँ
अभिकारितवान् - अभिकारितवती
क्त
अभिकारितः - अभिकारिता
शतृँ
अभिकारयन् - अभिकारयन्ती
शानच्
अभिकारयमाणः - अभिकारयमाणा
यत्
अभिकार्यः - अभिकार्या
अच्
अभिकारः - अभिकारा
युच्
अभिकारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः