कृदन्तरूपाणि - अभि + कॄ + यङ्लुक् - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाकरणम्
अनीयर्
अभिचाकरणीयः - अभिचाकरणीया
ण्वुल्
अभिचाकारकः - अभिचाकारिका
तुमुँन्
अभिचाकरीतुम् / अभिचाकरितुम्
तव्य
अभिचाकरीतव्यः / अभिचाकरितव्यः - अभिचाकरीतव्या / अभिचाकरितव्या
तृच्
अभिचाकरीता / अभिचाकरिता - अभिचाकरीत्री / अभिचाकरित्री
ल्यप्
अभिचाकीर्य
क्तवतुँ
अभिचाकिरीतवान् / अभिचाकिरितवान् - अभिचाकिरीतवती / अभिचाकिरितवती
क्त
अभिचाकिरीतः / अभिचाकिरितः - अभिचाकिरीता / अभिचाकिरिता
शतृँ
अभिचाकिरन् - अभिचाकिरती
ण्यत्
अभिचाकार्यः - अभिचाकार्या
अच्
अभिचाकिरः - अभिचाकिरा
अप्
अभिचाकरः
अभिचाकरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः