कृदन्तरूपाणि - अप + व्यच् + सन् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविव्यचिषणम्
अनीयर्
अपविव्यचिषणीयः - अपविव्यचिषणीया
ण्वुल्
अपविव्यचिषकः - अपविव्यचिषिका
तुमुँन्
अपविव्यचिषितुम्
तव्य
अपविव्यचिषितव्यः - अपविव्यचिषितव्या
तृच्
अपविव्यचिषिता - अपविव्यचिषित्री
ल्यप्
अपविव्यचिष्य
क्तवतुँ
अपविव्यचिषितवान् - अपविव्यचिषितवती
क्त
अपविव्यचिषितः - अपविव्यचिषिता
शतृँ
अपविव्यचिषन् - अपविव्यचिषन्ती
यत्
अपविव्यचिष्यः - अपविव्यचिष्या
अच्
अपविव्यचिषः - अपविव्यचिषा
घञ्
अपविव्यचिषः
अपविव्यचिषा


सनादि प्रत्ययाः

उपसर्गाः