कृदन्तरूपाणि - अनु + व्यच् + सन् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविव्यचिषणम्
अनीयर्
अनुविव्यचिषणीयः - अनुविव्यचिषणीया
ण्वुल्
अनुविव्यचिषकः - अनुविव्यचिषिका
तुमुँन्
अनुविव्यचिषितुम्
तव्य
अनुविव्यचिषितव्यः - अनुविव्यचिषितव्या
तृच्
अनुविव्यचिषिता - अनुविव्यचिषित्री
ल्यप्
अनुविव्यचिष्य
क्तवतुँ
अनुविव्यचिषितवान् - अनुविव्यचिषितवती
क्त
अनुविव्यचिषितः - अनुविव्यचिषिता
शतृँ
अनुविव्यचिषन् - अनुविव्यचिषन्ती
यत्
अनुविव्यचिष्यः - अनुविव्यचिष्या
अच्
अनुविव्यचिषः - अनुविव्यचिषा
घञ्
अनुविव्यचिषः
अनुविव्यचिषा


सनादि प्रत्ययाः

उपसर्गाः