कृदन्तरूपाणि - अनु + व्यच् + यङ्लुक् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवाव्यचनम्
अनीयर्
अनुवाव्यचनीयः - अनुवाव्यचनीया
ण्वुल्
अनुवाव्याचकः - अनुवाव्याचिका
तुमुँन्
अनुवाव्यचितुम्
तव्य
अनुवाव्यचितव्यः - अनुवाव्यचितव्या
तृच्
अनुवाव्यचिता - अनुवाव्यचित्री
ल्यप्
अनुवाव्यच्य
क्तवतुँ
अनुवाव्यचितवान् - अनुवाव्यचितवती
क्त
अनुवाव्यचितः - अनुवाव्यचिता
शतृँ
अनुवाव्यचन् - अनुवाव्यचती
ण्यत्
अनुवाव्याच्यः - अनुवाव्याच्या
अच्
अनुवाव्यचः - अनुवाव्यचा
घञ्
अनुवाव्याचः
अनुवाव्यचा


सनादि प्रत्ययाः

उपसर्गाः