कृदन्तरूपाणि - अप + व्यच् + यङ्लुक् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवाव्यचनम्
अनीयर्
अपवाव्यचनीयः - अपवाव्यचनीया
ण्वुल्
अपवाव्याचकः - अपवाव्याचिका
तुमुँन्
अपवाव्यचितुम्
तव्य
अपवाव्यचितव्यः - अपवाव्यचितव्या
तृच्
अपवाव्यचिता - अपवाव्यचित्री
ल्यप्
अपवाव्यच्य
क्तवतुँ
अपवाव्यचितवान् - अपवाव्यचितवती
क्त
अपवाव्यचितः - अपवाव्यचिता
शतृँ
अपवाव्यचन् - अपवाव्यचती
ण्यत्
अपवाव्याच्यः - अपवाव्याच्या
अच्
अपवाव्यचः - अपवाव्यचा
घञ्
अपवाव्याचः
अपवाव्यचा


सनादि प्रत्ययाः

उपसर्गाः