कृदन्तरूपाणि - अप + व्यच् + णिच्+सन् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविव्याचयिषणम्
अनीयर्
अपविव्याचयिषणीयः - अपविव्याचयिषणीया
ण्वुल्
अपविव्याचयिषकः - अपविव्याचयिषिका
तुमुँन्
अपविव्याचयिषितुम्
तव्य
अपविव्याचयिषितव्यः - अपविव्याचयिषितव्या
तृच्
अपविव्याचयिषिता - अपविव्याचयिषित्री
ल्यप्
अपविव्याचयिष्य
क्तवतुँ
अपविव्याचयिषितवान् - अपविव्याचयिषितवती
क्त
अपविव्याचयिषितः - अपविव्याचयिषिता
शतृँ
अपविव्याचयिषन् - अपविव्याचयिषन्ती
शानच्
अपविव्याचयिषमाणः - अपविव्याचयिषमाणा
यत्
अपविव्याचयिष्यः - अपविव्याचयिष्या
अच्
अपविव्याचयिषः - अपविव्याचयिषा
घञ्
अपविव्याचयिषः
अपविव्याचयिषा


सनादि प्रत्ययाः

उपसर्गाः