कृदन्तरूपाणि - अपि + व्यच् + णिच्+सन् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविव्याचयिषणम्
अनीयर्
अपिविव्याचयिषणीयः - अपिविव्याचयिषणीया
ण्वुल्
अपिविव्याचयिषकः - अपिविव्याचयिषिका
तुमुँन्
अपिविव्याचयिषितुम्
तव्य
अपिविव्याचयिषितव्यः - अपिविव्याचयिषितव्या
तृच्
अपिविव्याचयिषिता - अपिविव्याचयिषित्री
ल्यप्
अपिविव्याचयिष्य
क्तवतुँ
अपिविव्याचयिषितवान् - अपिविव्याचयिषितवती
क्त
अपिविव्याचयिषितः - अपिविव्याचयिषिता
शतृँ
अपिविव्याचयिषन् - अपिविव्याचयिषन्ती
शानच्
अपिविव्याचयिषमाणः - अपिविव्याचयिषमाणा
यत्
अपिविव्याचयिष्यः - अपिविव्याचयिष्या
अच्
अपिविव्याचयिषः - अपिविव्याचयिषा
घञ्
अपिविव्याचयिषः
अपिविव्याचयिषा


सनादि प्रत्ययाः

उपसर्गाः