कृदन्तरूपाणि - अपि + व्यच् + सन् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविव्यचिषणम्
अनीयर्
अपिविव्यचिषणीयः - अपिविव्यचिषणीया
ण्वुल्
अपिविव्यचिषकः - अपिविव्यचिषिका
तुमुँन्
अपिविव्यचिषितुम्
तव्य
अपिविव्यचिषितव्यः - अपिविव्यचिषितव्या
तृच्
अपिविव्यचिषिता - अपिविव्यचिषित्री
ल्यप्
अपिविव्यचिष्य
क्तवतुँ
अपिविव्यचिषितवान् - अपिविव्यचिषितवती
क्त
अपिविव्यचिषितः - अपिविव्यचिषिता
शतृँ
अपिविव्यचिषन् - अपिविव्यचिषन्ती
यत्
अपिविव्यचिष्यः - अपिविव्यचिष्या
अच्
अपिविव्यचिषः - अपिविव्यचिषा
घञ्
अपिविव्यचिषः
अपिविव्यचिषा


सनादि प्रत्ययाः

उपसर्गाः