कृदन्तरूपाणि - अपि + व्यच् + यङ्लुक् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवाव्यचनम्
अनीयर्
अपिवाव्यचनीयः - अपिवाव्यचनीया
ण्वुल्
अपिवाव्याचकः - अपिवाव्याचिका
तुमुँन्
अपिवाव्यचितुम्
तव्य
अपिवाव्यचितव्यः - अपिवाव्यचितव्या
तृच्
अपिवाव्यचिता - अपिवाव्यचित्री
ल्यप्
अपिवाव्यच्य
क्तवतुँ
अपिवाव्यचितवान् - अपिवाव्यचितवती
क्त
अपिवाव्यचितः - अपिवाव्यचिता
शतृँ
अपिवाव्यचन् - अपिवाव्यचती
ण्यत्
अपिवाव्याच्यः - अपिवाव्याच्या
अच्
अपिवाव्यचः - अपिवाव्यचा
घञ्
अपिवाव्याचः
अपिवाव्यचा


सनादि प्रत्ययाः

उपसर्गाः