कृदन्तरूपाणि - अप + व्यच् + यङ् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेविचनम्
अनीयर्
अपवेविचनीयः - अपवेविचनीया
ण्वुल्
अपवेविचकः - अपवेविचिका
तुमुँन्
अपवेविचितुम्
तव्य
अपवेविचितव्यः - अपवेविचितव्या
तृच्
अपवेविचिता - अपवेविचित्री
ल्यप्
अपवेविच्य
क्तवतुँ
अपवेविचितवान् - अपवेविचितवती
क्त
अपवेविचितः - अपवेविचिता
शानच्
अपवेविच्यमानः - अपवेविच्यमाना
यत्
अपवेविच्यः - अपवेविच्या
घञ्
अपवेविचः
अपवेविचा


सनादि प्रत्ययाः

उपसर्गाः