कृदन्तरूपाणि - अपि + परि + क्लिश् + सन् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपरिचिक्लिशिषणम् / अपिपरिचिक्लेशिषणम् / अपिपरिचिक्लिक्षणम्
अनीयर्
अपिपरिचिक्लिशिषणीयः / अपिपरिचिक्लेशिषणीयः / अपिपरिचिक्लिक्षणीयः - अपिपरिचिक्लिशिषणीया / अपिपरिचिक्लेशिषणीया / अपिपरिचिक्लिक्षणीया
ण्वुल्
अपिपरिचिक्लिशिषकः / अपिपरिचिक्लेशिषकः / अपिपरिचिक्लिक्षकः - अपिपरिचिक्लिशिषिका / अपिपरिचिक्लेशिषिका / अपिपरिचिक्लिक्षिका
तुमुँन्
अपिपरिचिक्लिशिषितुम् / अपिपरिचिक्लेशिषितुम् / अपिपरिचिक्लिक्षितुम्
तव्य
अपिपरिचिक्लिशिषितव्यः / अपिपरिचिक्लेशिषितव्यः / अपिपरिचिक्लिक्षितव्यः - अपिपरिचिक्लिशिषितव्या / अपिपरिचिक्लेशिषितव्या / अपिपरिचिक्लिक्षितव्या
तृच्
अपिपरिचिक्लिशिषिता / अपिपरिचिक्लेशिषिता / अपिपरिचिक्लिक्षिता - अपिपरिचिक्लिशिषित्री / अपिपरिचिक्लेशिषित्री / अपिपरिचिक्लिक्षित्री
ल्यप्
अपिपरिचिक्लिशिष्य / अपिपरिचिक्लेशिष्य / अपिपरिचिक्लिक्ष्य
क्तवतुँ
अपिपरिचिक्लिशिषितवान् / अपिपरिचिक्लेशिषितवान् / अपिपरिचिक्लिक्षितवान् - अपिपरिचिक्लिशिषितवती / अपिपरिचिक्लेशिषितवती / अपिपरिचिक्लिक्षितवती
क्त
अपिपरिचिक्लिशिषितः / अपिपरिचिक्लेशिषितः / अपिपरिचिक्लिक्षितः - अपिपरिचिक्लिशिषिता / अपिपरिचिक्लेशिषिता / अपिपरिचिक्लिक्षिता
शतृँ
अपिपरिचिक्लिशिषन् / अपिपरिचिक्लेशिषन् / अपिपरिचिक्लिक्षन् - अपिपरिचिक्लिशिषन्ती / अपिपरिचिक्लेशिषन्ती / अपिपरिचिक्लिक्षन्ती
यत्
अपिपरिचिक्लिशिष्यः / अपिपरिचिक्लेशिष्यः / अपिपरिचिक्लिक्ष्यः - अपिपरिचिक्लिशिष्या / अपिपरिचिक्लेशिष्या / अपिपरिचिक्लिक्ष्या
अच्
अपिपरिचिक्लिशिषः / अपिपरिचिक्लेशिषः / अपिपरिचिक्लिक्षः - अपिपरिचिक्लिशिषा - अपिपरिचिक्लेशिषा - अपिपरिचिक्लिक्षा
घञ्
अपिपरिचिक्लिशिषः / अपिपरिचिक्लेशिषः / अपिपरिचिक्लिक्षः
अपिपरिचिक्लिशिषा / अपिपरिचिक्लेशिषा / अपिपरिचिक्लिक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः