कृदन्तरूपाणि - अपि + परि + क्लिश् + णिच्+सन् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपरिचिक्लेशयिषणम्
अनीयर्
अपिपरिचिक्लेशयिषणीयः - अपिपरिचिक्लेशयिषणीया
ण्वुल्
अपिपरिचिक्लेशयिषकः - अपिपरिचिक्लेशयिषिका
तुमुँन्
अपिपरिचिक्लेशयिषितुम्
तव्य
अपिपरिचिक्लेशयिषितव्यः - अपिपरिचिक्लेशयिषितव्या
तृच्
अपिपरिचिक्लेशयिषिता - अपिपरिचिक्लेशयिषित्री
ल्यप्
अपिपरिचिक्लेशयिष्य
क्तवतुँ
अपिपरिचिक्लेशयिषितवान् - अपिपरिचिक्लेशयिषितवती
क्त
अपिपरिचिक्लेशयिषितः - अपिपरिचिक्लेशयिषिता
शतृँ
अपिपरिचिक्लेशयिषन् - अपिपरिचिक्लेशयिषन्ती
शानच्
अपिपरिचिक्लेशयिषमाणः - अपिपरिचिक्लेशयिषमाणा
यत्
अपिपरिचिक्लेशयिष्यः - अपिपरिचिक्लेशयिष्या
अच्
अपिपरिचिक्लेशयिषः - अपिपरिचिक्लेशयिषा
घञ्
अपिपरिचिक्लेशयिषः
अपिपरिचिक्लेशयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः