कृदन्तरूपाणि - अपि + परि + क्लिश् + यङ्लुक् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपरिचेक्लेशनम्
अनीयर्
अपिपरिचेक्लेशनीयः - अपिपरिचेक्लेशनीया
ण्वुल्
अपिपरिचेक्लेशकः - अपिपरिचेक्लेशिका
तुमुँन्
अपिपरिचेक्लेशितुम्
तव्य
अपिपरिचेक्लेशितव्यः - अपिपरिचेक्लेशितव्या
तृच्
अपिपरिचेक्लेशिता - अपिपरिचेक्लेशित्री
ल्यप्
अपिपरिचेक्लिश्य
क्तवतुँ
अपिपरिचेक्लिशितवान् - अपिपरिचेक्लिशितवती
क्त
अपिपरिचेक्लिशितः - अपिपरिचेक्लिशिता
शतृँ
अपिपरिचेक्लिशन् - अपिपरिचेक्लिशती
ण्यत्
अपिपरिचेक्लेश्यः - अपिपरिचेक्लेश्या
घञ्
अपिपरिचेक्लेशः
अपिपरिचेक्लिशः - अपिपरिचेक्लिशा
अपिपरिचेक्लेशा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः