कृदन्तरूपाणि - अपि + परि + क्लिश् + णिच् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपरिक्लेशनम्
अनीयर्
अपिपरिक्लेशनीयः - अपिपरिक्लेशनीया
ण्वुल्
अपिपरिक्लेशकः - अपिपरिक्लेशिका
तुमुँन्
अपिपरिक्लेशयितुम्
तव्य
अपिपरिक्लेशयितव्यः - अपिपरिक्लेशयितव्या
तृच्
अपिपरिक्लेशयिता - अपिपरिक्लेशयित्री
ल्यप्
अपिपरिक्लेश्य
क्तवतुँ
अपिपरिक्लेशितवान् - अपिपरिक्लेशितवती
क्त
अपिपरिक्लेशितः - अपिपरिक्लेशिता
शतृँ
अपिपरिक्लेशयन् - अपिपरिक्लेशयन्ती
शानच्
अपिपरिक्लेशयमानः - अपिपरिक्लेशयमाना
यत्
अपिपरिक्लेश्यः - अपिपरिक्लेश्या
अच्
अपिपरिक्लेशः - अपिपरिक्लेशा
युच्
अपिपरिक्लेशना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः