कृदन्तरूपाणि - अपि + परि + क्लिश् + यङ् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपरिचेक्लिशनम्
अनीयर्
अपिपरिचेक्लिशनीयः - अपिपरिचेक्लिशनीया
ण्वुल्
अपिपरिचेक्लिशकः - अपिपरिचेक्लिशिका
तुमुँन्
अपिपरिचेक्लिशितुम्
तव्य
अपिपरिचेक्लिशितव्यः - अपिपरिचेक्लिशितव्या
तृच्
अपिपरिचेक्लिशिता - अपिपरिचेक्लिशित्री
ल्यप्
अपिपरिचेक्लिश्य
क्तवतुँ
अपिपरिचेक्लिशितवान् - अपिपरिचेक्लिशितवती
क्त
अपिपरिचेक्लिशितः - अपिपरिचेक्लिशिता
शानच्
अपिपरिचेक्लिश्यमानः - अपिपरिचेक्लिश्यमाना
यत्
अपिपरिचेक्लिश्यः - अपिपरिचेक्लिश्या
घञ्
अपिपरिचेक्लिशः
अपिपरिचेक्लिशा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः