कृदन्तरूपाणि - क्लिश् + सन् - क्लिशूँ विबाधने - क्र्यादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्लिशिषणम् / चिक्लेशिषणम् / चिक्लिक्षणम्
अनीयर्
चिक्लिशिषणीयः / चिक्लेशिषणीयः / चिक्लिक्षणीयः - चिक्लिशिषणीया / चिक्लेशिषणीया / चिक्लिक्षणीया
ण्वुल्
चिक्लिशिषकः / चिक्लेशिषकः / चिक्लिक्षकः - चिक्लिशिषिका / चिक्लेशिषिका / चिक्लिक्षिका
तुमुँन्
चिक्लिशिषितुम् / चिक्लेशिषितुम् / चिक्लिक्षितुम्
तव्य
चिक्लिशिषितव्यः / चिक्लेशिषितव्यः / चिक्लिक्षितव्यः - चिक्लिशिषितव्या / चिक्लेशिषितव्या / चिक्लिक्षितव्या
तृच्
चिक्लिशिषिता / चिक्लेशिषिता / चिक्लिक्षिता - चिक्लिशिषित्री / चिक्लेशिषित्री / चिक्लिक्षित्री
क्त्वा
चिक्लिशिषित्वा / चिक्लेशिषित्वा / चिक्लिक्षित्वा
क्तवतुँ
चिक्लिशिषितवान् / चिक्लेशिषितवान् / चिक्लिक्षितवान् - चिक्लिशिषितवती / चिक्लेशिषितवती / चिक्लिक्षितवती
क्त
चिक्लिशिषितः / चिक्लेशिषितः / चिक्लिक्षितः - चिक्लिशिषिता / चिक्लेशिषिता / चिक्लिक्षिता
शतृँ
चिक्लिशिषन् / चिक्लेशिषन् / चिक्लिक्षन् - चिक्लिशिषन्ती / चिक्लेशिषन्ती / चिक्लिक्षन्ती
यत्
चिक्लिशिष्यः / चिक्लेशिष्यः / चिक्लिक्ष्यः - चिक्लिशिष्या / चिक्लेशिष्या / चिक्लिक्ष्या
अच्
चिक्लिशिषः / चिक्लेशिषः / चिक्लिक्षः - चिक्लिशिषा - चिक्लेशिषा - चिक्लिक्षा
घञ्
चिक्लिशिषः / चिक्लेशिषः / चिक्लिक्षः
चिक्लिशिषा / चिक्लेशिषा / चिक्लिक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः