कृदन्तरूपाणि - अधि + शङ्क् + सन् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशिशङ्किषणम्
अनीयर्
अधिशिशङ्किषणीयः - अधिशिशङ्किषणीया
ण्वुल्
अधिशिशङ्किषकः - अधिशिशङ्किषिका
तुमुँन्
अधिशिशङ्किषितुम्
तव्य
अधिशिशङ्किषितव्यः - अधिशिशङ्किषितव्या
तृच्
अधिशिशङ्किषिता - अधिशिशङ्किषित्री
ल्यप्
अधिशिशङ्किष्य
क्तवतुँ
अधिशिशङ्किषितवान् - अधिशिशङ्किषितवती
क्त
अधिशिशङ्किषितः - अधिशिशङ्किषिता
शानच्
अधिशिशङ्किषमाणः - अधिशिशङ्किषमाणा
यत्
अधिशिशङ्किष्यः - अधिशिशङ्किष्या
अच्
अधिशिशङ्किषः - अधिशिशङ्किषा
घञ्
अधिशिशङ्किषः
अधिशिशङ्किषा


सनादि प्रत्ययाः

उपसर्गाः