कृदन्तरूपाणि - शङ्क् + सन् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशङ्किषणम्
अनीयर्
शिशङ्किषणीयः - शिशङ्किषणीया
ण्वुल्
शिशङ्किषकः - शिशङ्किषिका
तुमुँन्
शिशङ्किषितुम्
तव्य
शिशङ्किषितव्यः - शिशङ्किषितव्या
तृच्
शिशङ्किषिता - शिशङ्किषित्री
क्त्वा
शिशङ्किषित्वा
क्तवतुँ
शिशङ्किषितवान् - शिशङ्किषितवती
क्त
शिशङ्किषितः - शिशङ्किषिता
शानच्
शिशङ्किषमाणः - शिशङ्किषमाणा
यत्
शिशङ्किष्यः - शिशङ्किष्या
अच्
शिशङ्किषः - शिशङ्किषा
घञ्
शिशङ्किषः
शिशङ्किषा


सनादि प्रत्ययाः

उपसर्गाः