कृदन्तरूपाणि - अपि + शङ्क् + सन् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशिशङ्किषणम्
अनीयर्
अपिशिशङ्किषणीयः - अपिशिशङ्किषणीया
ण्वुल्
अपिशिशङ्किषकः - अपिशिशङ्किषिका
तुमुँन्
अपिशिशङ्किषितुम्
तव्य
अपिशिशङ्किषितव्यः - अपिशिशङ्किषितव्या
तृच्
अपिशिशङ्किषिता - अपिशिशङ्किषित्री
ल्यप्
अपिशिशङ्किष्य
क्तवतुँ
अपिशिशङ्किषितवान् - अपिशिशङ्किषितवती
क्त
अपिशिशङ्किषितः - अपिशिशङ्किषिता
शानच्
अपिशिशङ्किषमाणः - अपिशिशङ्किषमाणा
यत्
अपिशिशङ्किष्यः - अपिशिशङ्किष्या
अच्
अपिशिशङ्किषः - अपिशिशङ्किषा
घञ्
अपिशिशङ्किषः
अपिशिशङ्किषा


सनादि प्रत्ययाः

उपसर्गाः