कृदन्तरूपाणि - अनु + शङ्क् + सन् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिशङ्किषणम्
अनीयर्
अनुशिशङ्किषणीयः - अनुशिशङ्किषणीया
ण्वुल्
अनुशिशङ्किषकः - अनुशिशङ्किषिका
तुमुँन्
अनुशिशङ्किषितुम्
तव्य
अनुशिशङ्किषितव्यः - अनुशिशङ्किषितव्या
तृच्
अनुशिशङ्किषिता - अनुशिशङ्किषित्री
ल्यप्
अनुशिशङ्किष्य
क्तवतुँ
अनुशिशङ्किषितवान् - अनुशिशङ्किषितवती
क्त
अनुशिशङ्किषितः - अनुशिशङ्किषिता
शानच्
अनुशिशङ्किषमाणः - अनुशिशङ्किषमाणा
यत्
अनुशिशङ्किष्यः - अनुशिशङ्किष्या
अच्
अनुशिशङ्किषः - अनुशिशङ्किषा
घञ्
अनुशिशङ्किषः
अनुशिशङ्किषा


सनादि प्रत्ययाः

उपसर्गाः