कृदन्तरूपाणि - अनु + शङ्क् + यङ् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशाशङ्कनम्
अनीयर्
अनुशाशङ्कनीयः - अनुशाशङ्कनीया
ण्वुल्
अनुशाशङ्ककः - अनुशाशङ्किका
तुमुँन्
अनुशाशङ्कितुम्
तव्य
अनुशाशङ्कितव्यः - अनुशाशङ्कितव्या
तृच्
अनुशाशङ्किता - अनुशाशङ्कित्री
ल्यप्
अनुशाशङ्क्य
क्तवतुँ
अनुशाशङ्कितवान् - अनुशाशङ्कितवती
क्त
अनुशाशङ्कितः - अनुशाशङ्किता
शानच्
अनुशाशङ्क्यमानः - अनुशाशङ्क्यमाना
यत्
अनुशाशङ्क्यः - अनुशाशङ्क्या
घञ्
अनुशाशङ्कः
अनुशाशङ्का


सनादि प्रत्ययाः

उपसर्गाः