कृदन्तरूपाणि - दुर् + शङ्क् + यङ् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशाशङ्कनम् / दुश्शाशङ्कनम्
अनीयर्
दुःशाशङ्कनीयः / दुश्शाशङ्कनीयः - दुःशाशङ्कनीया / दुश्शाशङ्कनीया
ण्वुल्
दुःशाशङ्ककः / दुश्शाशङ्ककः - दुःशाशङ्किका / दुश्शाशङ्किका
तुमुँन्
दुःशाशङ्कितुम् / दुश्शाशङ्कितुम्
तव्य
दुःशाशङ्कितव्यः / दुश्शाशङ्कितव्यः - दुःशाशङ्कितव्या / दुश्शाशङ्कितव्या
तृच्
दुःशाशङ्किता / दुश्शाशङ्किता - दुःशाशङ्कित्री / दुश्शाशङ्कित्री
ल्यप्
दुःशाशङ्क्य / दुश्शाशङ्क्य
क्तवतुँ
दुःशाशङ्कितवान् / दुश्शाशङ्कितवान् - दुःशाशङ्कितवती / दुश्शाशङ्कितवती
क्त
दुःशाशङ्कितः / दुश्शाशङ्कितः - दुःशाशङ्किता / दुश्शाशङ्किता
शानच्
दुःशाशङ्क्यमानः / दुश्शाशङ्क्यमानः - दुःशाशङ्क्यमाना / दुश्शाशङ्क्यमाना
यत्
दुःशाशङ्क्यः / दुश्शाशङ्क्यः - दुःशाशङ्क्या / दुश्शाशङ्क्या
घञ्
दुःशाशङ्कः / दुश्शाशङ्कः
दुःशाशङ्का / दुश्शाशङ्का


सनादि प्रत्ययाः

उपसर्गाः